A 161-7 Nīlatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 161/7
Title: Nīlatantra
Dimensions: 29.5 x 11 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5126
Remarks:


Reel No. A 161-7 Inventory No. 47614

Title Nīlatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.5 x 11.0 cm

Folios 33

Lines per Folio 7–8

Foliation figures in the right-hand margin on the verso

Scribe Sītārāma Bhaṭṭa

Date of Copying VS 1833, ŚS 1698

Donor Sītārāma Bhaṭṭa

Place of Deposit NAK

Accession No. 5/5126

Manuscript Features

After the colophon, some verses are written describing about the Pārada.

saṃkṣepeṇocyate devi pāradasya ca lakṣaṇaṃ ||

ānīya pāradaṃ devi garttaṃ kuryāt samāhitaḥ ||

...

guror ājñaṃ (!) vinā devi prakāśyaṃ tatram (!) eva ca ||

siddhihāniṃ maheśāni kuryān naiva varānane || 2

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ gurave namaḥ ||

kailāśaśikharāsīnaṃ bhairavaṃ kālasaṃjñitaṃ |

uvāca sādaraṃ devi tadvakṣesi (!) samāśritā ||

purā pra(2)tiśrutaṃ deva kālītaṃtraprakāśane |

nīlataṃtraprakāśāya tadvadasva sadāśiva |

yasya vijñānamātreṇa vijayī bhuvi jāyate |

(3) yaṃ jñātvā sādhakāḥ sarve nānyajñānaṃ samāśritāḥ (fol. 1v1–3)

End

śabdabījaṃ ramābījaṃ bījaṃ kārttasvaraṃ śṛṇu |

tato māyāṃ tato raṃjaṃ tataḥ sarvam udīrayet |

bījenānena deveśi gu(8)ṭikāṃ tatra deśikaḥ |

⟪kiṃ punaḥ⟫ mukhe kṛtvā japaṃ kuryyāt tataḥ siddhim avāpnuyāt |

taṃ dṛṣṭvātu maheśāni sādhakaṃ vīraballabhaṃ

devatā api la(33r1)jjaṃte kiṃ punar mānavādathaḥ || 〇 || (fol. 32v7–33r1)

Colophon

iti śrīlīlataṃtre (!) sarvataṃtrottamottame bhairavapārvatīsaṃvāde paṃcadaśaḥ paṭalaḥ 15 || 01 | samāptaś cā(2)yaṃ graṃthaḥ || 〇 || śubham astu samvat 1833 śrīyut sītārāmabhaṭṭasya pustakam idaṃ || ślokasaṃkhyā 1000 || (‥) 27 śāke 1698  śubhaṃ bhūyāt (fol. 33r1–2)

Microfilm Details

Reel No. A 161/7

Date of Filming 14-10-1971

Exposures 35

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 11-04-2007

Bibliography